Declension table of āṭa

Deva

MasculineSingularDualPlural
Nominativeāṭaḥ āṭau āṭāḥ
Vocativeāṭa āṭau āṭāḥ
Accusativeāṭam āṭau āṭān
Instrumentalāṭena āṭābhyām āṭaiḥ āṭebhiḥ
Dativeāṭāya āṭābhyām āṭebhyaḥ
Ablativeāṭāt āṭābhyām āṭebhyaḥ
Genitiveāṭasya āṭayoḥ āṭānām
Locativeāṭe āṭayoḥ āṭeṣu

Compound āṭa -

Adverb -āṭam -āṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria