Declension table of āṣāḍhī

Deva

FeminineSingularDualPlural
Nominativeāṣāḍhī āṣāḍhyau āṣāḍhyaḥ
Vocativeāṣāḍhi āṣāḍhyau āṣāḍhyaḥ
Accusativeāṣāḍhīm āṣāḍhyau āṣāḍhīḥ
Instrumentalāṣāḍhyā āṣāḍhībhyām āṣāḍhībhiḥ
Dativeāṣāḍhyai āṣāḍhībhyām āṣāḍhībhyaḥ
Ablativeāṣāḍhyāḥ āṣāḍhībhyām āṣāḍhībhyaḥ
Genitiveāṣāḍhyāḥ āṣāḍhyoḥ āṣāḍhīnām
Locativeāṣāḍhyām āṣāḍhyoḥ āṣāḍhīṣu

Compound āṣāḍhi - āṣāḍhī -

Adverb -āṣāḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria