Declension table of āṇavamala

Deva

NeuterSingularDualPlural
Nominativeāṇavamalam āṇavamale āṇavamalāni
Vocativeāṇavamala āṇavamale āṇavamalāni
Accusativeāṇavamalam āṇavamale āṇavamalāni
Instrumentalāṇavamalena āṇavamalābhyām āṇavamalaiḥ
Dativeāṇavamalāya āṇavamalābhyām āṇavamalebhyaḥ
Ablativeāṇavamalāt āṇavamalābhyām āṇavamalebhyaḥ
Genitiveāṇavamalasya āṇavamalayoḥ āṇavamalānām
Locativeāṇavamale āṇavamalayoḥ āṇavamaleṣu

Compound āṇavamala -

Adverb -āṇavamalam -āṇavamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria