Declension table of āṇava

Deva

NeuterSingularDualPlural
Nominativeāṇavam āṇave āṇavāni
Vocativeāṇava āṇave āṇavāni
Accusativeāṇavam āṇave āṇavāni
Instrumentalāṇavena āṇavābhyām āṇavaiḥ
Dativeāṇavāya āṇavābhyām āṇavebhyaḥ
Ablativeāṇavāt āṇavābhyām āṇavebhyaḥ
Genitiveāṇavasya āṇavayoḥ āṇavānām
Locativeāṇave āṇavayoḥ āṇaveṣu

Compound āṇava -

Adverb -āṇavam -āṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria