Declension table of āṇava

Deva

MasculineSingularDualPlural
Nominativeāṇavaḥ āṇavau āṇavāḥ
Vocativeāṇava āṇavau āṇavāḥ
Accusativeāṇavam āṇavau āṇavān
Instrumentalāṇavena āṇavābhyām āṇavaiḥ āṇavebhiḥ
Dativeāṇavāya āṇavābhyām āṇavebhyaḥ
Ablativeāṇavāt āṇavābhyām āṇavebhyaḥ
Genitiveāṇavasya āṇavayoḥ āṇavānām
Locativeāṇave āṇavayoḥ āṇaveṣu

Compound āṇava -

Adverb -āṇavam -āṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria