Declension table of āḍhyatama

Deva

NeuterSingularDualPlural
Nominativeāḍhyatamam āḍhyatame āḍhyatamāni
Vocativeāḍhyatama āḍhyatame āḍhyatamāni
Accusativeāḍhyatamam āḍhyatame āḍhyatamāni
Instrumentalāḍhyatamena āḍhyatamābhyām āḍhyatamaiḥ
Dativeāḍhyatamāya āḍhyatamābhyām āḍhyatamebhyaḥ
Ablativeāḍhyatamāt āḍhyatamābhyām āḍhyatamebhyaḥ
Genitiveāḍhyatamasya āḍhyatamayoḥ āḍhyatamānām
Locativeāḍhyatame āḍhyatamayoḥ āḍhyatameṣu

Compound āḍhyatama -

Adverb -āḍhyatamam -āḍhyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria