Declension table of āḍhyaṅkaraṇa

Deva

MasculineSingularDualPlural
Nominativeāḍhyaṅkaraṇaḥ āḍhyaṅkaraṇau āḍhyaṅkaraṇāḥ
Vocativeāḍhyaṅkaraṇa āḍhyaṅkaraṇau āḍhyaṅkaraṇāḥ
Accusativeāḍhyaṅkaraṇam āḍhyaṅkaraṇau āḍhyaṅkaraṇān
Instrumentalāḍhyaṅkaraṇena āḍhyaṅkaraṇābhyām āḍhyaṅkaraṇaiḥ āḍhyaṅkaraṇebhiḥ
Dativeāḍhyaṅkaraṇāya āḍhyaṅkaraṇābhyām āḍhyaṅkaraṇebhyaḥ
Ablativeāḍhyaṅkaraṇāt āḍhyaṅkaraṇābhyām āḍhyaṅkaraṇebhyaḥ
Genitiveāḍhyaṅkaraṇasya āḍhyaṅkaraṇayoḥ āḍhyaṅkaraṇānām
Locativeāḍhyaṅkaraṇe āḍhyaṅkaraṇayoḥ āḍhyaṅkaraṇeṣu

Compound āḍhyaṅkaraṇa -

Adverb -āḍhyaṅkaraṇam -āḍhyaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria