Declension table of āḍhaka

Deva

NeuterSingularDualPlural
Nominativeāḍhakam āḍhake āḍhakāni
Vocativeāḍhaka āḍhake āḍhakāni
Accusativeāḍhakam āḍhake āḍhakāni
Instrumentalāḍhakena āḍhakābhyām āḍhakaiḥ
Dativeāḍhakāya āḍhakābhyām āḍhakebhyaḥ
Ablativeāḍhakāt āḍhakābhyām āḍhakebhyaḥ
Genitiveāḍhakasya āḍhakayoḥ āḍhakānām
Locativeāḍhake āḍhakayoḥ āḍhakeṣu

Compound āḍhaka -

Adverb -āḍhakam -āḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria