Declension table of āñjasya

Deva

NeuterSingularDualPlural
Nominativeāñjasyam āñjasye āñjasyāni
Vocativeāñjasya āñjasye āñjasyāni
Accusativeāñjasyam āñjasye āñjasyāni
Instrumentalāñjasyena āñjasyābhyām āñjasyaiḥ
Dativeāñjasyāya āñjasyābhyām āñjasyebhyaḥ
Ablativeāñjasyāt āñjasyābhyām āñjasyebhyaḥ
Genitiveāñjasyasya āñjasyayoḥ āñjasyānām
Locativeāñjasye āñjasyayoḥ āñjasyeṣu

Compound āñjasya -

Adverb -āñjasyam -āñjasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria