Declension table of ?aṭhat

Deva

MasculineSingularDualPlural
Nominativeaṭhan aṭhantau aṭhantaḥ
Vocativeaṭhan aṭhantau aṭhantaḥ
Accusativeaṭhantam aṭhantau aṭhataḥ
Instrumentalaṭhatā aṭhadbhyām aṭhadbhiḥ
Dativeaṭhate aṭhadbhyām aṭhadbhyaḥ
Ablativeaṭhataḥ aṭhadbhyām aṭhadbhyaḥ
Genitiveaṭhataḥ aṭhatoḥ aṭhatām
Locativeaṭhati aṭhatoḥ aṭhatsu

Compound aṭhat -

Adverb -aṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria