सुबन्तावली ?अठत्

Roma

पुमान्एकद्विबहु
प्रथमाअठन् अठन्तौ अठन्तः
सम्बोधनम्अठन् अठन्तौ अठन्तः
द्वितीयाअठन्तम् अठन्तौ अठतः
तृतीयाअठता अठद्भ्याम् अठद्भिः
चतुर्थीअठते अठद्भ्याम् अठद्भ्यः
पञ्चमीअठतः अठद्भ्याम् अठद्भ्यः
षष्ठीअठतः अठतोः अठताम्
सप्तमीअठति अठतोः अठत्सु

समास अठत्

अव्यय ॰अठन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria