Declension table of ?aṭhanīya

Deva

MasculineSingularDualPlural
Nominativeaṭhanīyaḥ aṭhanīyau aṭhanīyāḥ
Vocativeaṭhanīya aṭhanīyau aṭhanīyāḥ
Accusativeaṭhanīyam aṭhanīyau aṭhanīyān
Instrumentalaṭhanīyena aṭhanīyābhyām aṭhanīyaiḥ aṭhanīyebhiḥ
Dativeaṭhanīyāya aṭhanīyābhyām aṭhanīyebhyaḥ
Ablativeaṭhanīyāt aṭhanīyābhyām aṭhanīyebhyaḥ
Genitiveaṭhanīyasya aṭhanīyayoḥ aṭhanīyānām
Locativeaṭhanīye aṭhanīyayoḥ aṭhanīyeṣu

Compound aṭhanīya -

Adverb -aṭhanīyam -aṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria