सुबन्तावली ?अठनीय

Roma

पुमान्एकद्विबहु
प्रथमाअठनीयः अठनीयौ अठनीयाः
सम्बोधनम्अठनीय अठनीयौ अठनीयाः
द्वितीयाअठनीयम् अठनीयौ अठनीयान्
तृतीयाअठनीयेन अठनीयाभ्याम् अठनीयैः अठनीयेभिः
चतुर्थीअठनीयाय अठनीयाभ्याम् अठनीयेभ्यः
पञ्चमीअठनीयात् अठनीयाभ्याम् अठनीयेभ्यः
षष्ठीअठनीयस्य अठनीययोः अठनीयानाम्
सप्तमीअठनीये अठनीययोः अठनीयेषु

समास अठनीय

अव्यय ॰अठनीयम् ॰अठनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria