Declension table of aṣṭasaptati

Deva

FeminineSingularDualPlural
Nominativeaṣṭasaptatiḥ aṣṭasaptatī aṣṭasaptatayaḥ
Vocativeaṣṭasaptate aṣṭasaptatī aṣṭasaptatayaḥ
Accusativeaṣṭasaptatim aṣṭasaptatī aṣṭasaptatīḥ
Instrumentalaṣṭasaptatyā aṣṭasaptatibhyām aṣṭasaptatibhiḥ
Dativeaṣṭasaptatyai aṣṭasaptataye aṣṭasaptatibhyām aṣṭasaptatibhyaḥ
Ablativeaṣṭasaptatyāḥ aṣṭasaptateḥ aṣṭasaptatibhyām aṣṭasaptatibhyaḥ
Genitiveaṣṭasaptatyāḥ aṣṭasaptateḥ aṣṭasaptatyoḥ aṣṭasaptatīnām
Locativeaṣṭasaptatyām aṣṭasaptatau aṣṭasaptatyoḥ aṣṭasaptatiṣu

Compound aṣṭasaptati -

Adverb -aṣṭasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria