सुबन्तावली अष्टसप्तति

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टसप्ततिः अष्टसप्तती अष्टसप्ततयः
सम्बोधनम्अष्टसप्तते अष्टसप्तती अष्टसप्ततयः
द्वितीयाअष्टसप्ततिम् अष्टसप्तती अष्टसप्ततीः
तृतीयाअष्टसप्तत्या अष्टसप्ततिभ्याम् अष्टसप्ततिभिः
चतुर्थीअष्टसप्तत्यै अष्टसप्ततये अष्टसप्ततिभ्याम् अष्टसप्ततिभ्यः
पञ्चमीअष्टसप्तत्याः अष्टसप्ततेः अष्टसप्ततिभ्याम् अष्टसप्ततिभ्यः
षष्ठीअष्टसप्तत्याः अष्टसप्ततेः अष्टसप्तत्योः अष्टसप्ततीनाम्
सप्तमीअष्टसप्तत्याम् अष्टसप्ततौ अष्टसप्तत्योः अष्टसप्ततिषु

समास अष्टसप्तति

अव्यय ॰अष्टसप्तति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria