Declension table of ?aṣṭanavatitamī

Deva

FeminineSingularDualPlural
Nominativeaṣṭanavatitamī aṣṭanavatitamyau aṣṭanavatitamyaḥ
Vocativeaṣṭanavatitami aṣṭanavatitamyau aṣṭanavatitamyaḥ
Accusativeaṣṭanavatitamīm aṣṭanavatitamyau aṣṭanavatitamīḥ
Instrumentalaṣṭanavatitamyā aṣṭanavatitamībhyām aṣṭanavatitamībhiḥ
Dativeaṣṭanavatitamyai aṣṭanavatitamībhyām aṣṭanavatitamībhyaḥ
Ablativeaṣṭanavatitamyāḥ aṣṭanavatitamībhyām aṣṭanavatitamībhyaḥ
Genitiveaṣṭanavatitamyāḥ aṣṭanavatitamyoḥ aṣṭanavatitamīnām
Locativeaṣṭanavatitamyām aṣṭanavatitamyoḥ aṣṭanavatitamīṣu

Compound aṣṭanavatitami - aṣṭanavatitamī -

Adverb -aṣṭanavatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria