सुबन्तावली ?अष्टनवतितमी

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टनवतितमी अष्टनवतितम्यौ अष्टनवतितम्यः
सम्बोधनम्अष्टनवतितमि अष्टनवतितम्यौ अष्टनवतितम्यः
द्वितीयाअष्टनवतितमीम् अष्टनवतितम्यौ अष्टनवतितमीः
तृतीयाअष्टनवतितम्या अष्टनवतितमीभ्याम् अष्टनवतितमीभिः
चतुर्थीअष्टनवतितम्यै अष्टनवतितमीभ्याम् अष्टनवतितमीभ्यः
पञ्चमीअष्टनवतितम्याः अष्टनवतितमीभ्याम् अष्टनवतितमीभ्यः
षष्ठीअष्टनवतितम्याः अष्टनवतितम्योः अष्टनवतितमीनाम्
सप्तमीअष्टनवतितम्याम् अष्टनवतितम्योः अष्टनवतितमीषु

समास अष्टनवतितमि अष्टनवतितमी

अव्यय ॰अष्टनवतितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria