Declension table of aṣṭamaṅgala

Deva

NeuterSingularDualPlural
Nominativeaṣṭamaṅgalam aṣṭamaṅgale aṣṭamaṅgalāni
Vocativeaṣṭamaṅgala aṣṭamaṅgale aṣṭamaṅgalāni
Accusativeaṣṭamaṅgalam aṣṭamaṅgale aṣṭamaṅgalāni
Instrumentalaṣṭamaṅgalena aṣṭamaṅgalābhyām aṣṭamaṅgalaiḥ
Dativeaṣṭamaṅgalāya aṣṭamaṅgalābhyām aṣṭamaṅgalebhyaḥ
Ablativeaṣṭamaṅgalāt aṣṭamaṅgalābhyām aṣṭamaṅgalebhyaḥ
Genitiveaṣṭamaṅgalasya aṣṭamaṅgalayoḥ aṣṭamaṅgalānām
Locativeaṣṭamaṅgale aṣṭamaṅgalayoḥ aṣṭamaṅgaleṣu

Compound aṣṭamaṅgala -

Adverb -aṣṭamaṅgalam -aṣṭamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria