सुबन्तावली अष्टमङ्गल

Roma

नपुंसकम्एकद्विबहु
प्रथमाअष्टमङ्गलम् अष्टमङ्गले अष्टमङ्गलानि
सम्बोधनम्अष्टमङ्गल अष्टमङ्गले अष्टमङ्गलानि
द्वितीयाअष्टमङ्गलम् अष्टमङ्गले अष्टमङ्गलानि
तृतीयाअष्टमङ्गलेन अष्टमङ्गलाभ्याम् अष्टमङ्गलैः
चतुर्थीअष्टमङ्गलाय अष्टमङ्गलाभ्याम् अष्टमङ्गलेभ्यः
पञ्चमीअष्टमङ्गलात् अष्टमङ्गलाभ्याम् अष्टमङ्गलेभ्यः
षष्ठीअष्टमङ्गलस्य अष्टमङ्गलयोः अष्टमङ्गलानाम्
सप्तमीअष्टमङ्गले अष्टमङ्गलयोः अष्टमङ्गलेषु

समास अष्टमङ्गल

अव्यय ॰अष्टमङ्गलम् ॰अष्टमङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria