Declension table of ?aṣṭadala

Deva

MasculineSingularDualPlural
Nominativeaṣṭadalaḥ aṣṭadalau aṣṭadalāḥ
Vocativeaṣṭadala aṣṭadalau aṣṭadalāḥ
Accusativeaṣṭadalam aṣṭadalau aṣṭadalān
Instrumentalaṣṭadalena aṣṭadalābhyām aṣṭadalaiḥ aṣṭadalebhiḥ
Dativeaṣṭadalāya aṣṭadalābhyām aṣṭadalebhyaḥ
Ablativeaṣṭadalāt aṣṭadalābhyām aṣṭadalebhyaḥ
Genitiveaṣṭadalasya aṣṭadalayoḥ aṣṭadalānām
Locativeaṣṭadale aṣṭadalayoḥ aṣṭadaleṣu

Compound aṣṭadala -

Adverb -aṣṭadalam -aṣṭadalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria