सुबन्तावली ?अष्टदल

Roma

पुमान्एकद्विबहु
प्रथमाअष्टदलः अष्टदलौ अष्टदलाः
सम्बोधनम्अष्टदल अष्टदलौ अष्टदलाः
द्वितीयाअष्टदलम् अष्टदलौ अष्टदलान्
तृतीयाअष्टदलेन अष्टदलाभ्याम् अष्टदलैः अष्टदलेभिः
चतुर्थीअष्टदलाय अष्टदलाभ्याम् अष्टदलेभ्यः
पञ्चमीअष्टदलात् अष्टदलाभ्याम् अष्टदलेभ्यः
षष्ठीअष्टदलस्य अष्टदलयोः अष्टदलानाम्
सप्तमीअष्टदले अष्टदलयोः अष्टदलेषु

समास अष्टदल

अव्यय ॰अष्टदलम् ॰अष्टदलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria