Declension table of ?aṣṭāviṃśatiśata

Deva

NeuterSingularDualPlural
Nominativeaṣṭāviṃśatiśatam aṣṭāviṃśatiśate aṣṭāviṃśatiśatāni
Vocativeaṣṭāviṃśatiśata aṣṭāviṃśatiśate aṣṭāviṃśatiśatāni
Accusativeaṣṭāviṃśatiśatam aṣṭāviṃśatiśate aṣṭāviṃśatiśatāni
Instrumentalaṣṭāviṃśatiśatena aṣṭāviṃśatiśatābhyām aṣṭāviṃśatiśataiḥ
Dativeaṣṭāviṃśatiśatāya aṣṭāviṃśatiśatābhyām aṣṭāviṃśatiśatebhyaḥ
Ablativeaṣṭāviṃśatiśatāt aṣṭāviṃśatiśatābhyām aṣṭāviṃśatiśatebhyaḥ
Genitiveaṣṭāviṃśatiśatasya aṣṭāviṃśatiśatayoḥ aṣṭāviṃśatiśatānām
Locativeaṣṭāviṃśatiśate aṣṭāviṃśatiśatayoḥ aṣṭāviṃśatiśateṣu

Compound aṣṭāviṃśatiśata -

Adverb -aṣṭāviṃśatiśatam -aṣṭāviṃśatiśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria