सुबन्तावली ?अष्टाविंशतिशत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअष्टाविंशतिशतम् अष्टाविंशतिशते अष्टाविंशतिशतानि
सम्बोधनम्अष्टाविंशतिशत अष्टाविंशतिशते अष्टाविंशतिशतानि
द्वितीयाअष्टाविंशतिशतम् अष्टाविंशतिशते अष्टाविंशतिशतानि
तृतीयाअष्टाविंशतिशतेन अष्टाविंशतिशताभ्याम् अष्टाविंशतिशतैः
चतुर्थीअष्टाविंशतिशताय अष्टाविंशतिशताभ्याम् अष्टाविंशतिशतेभ्यः
पञ्चमीअष्टाविंशतिशतात् अष्टाविंशतिशताभ्याम् अष्टाविंशतिशतेभ्यः
षष्ठीअष्टाविंशतिशतस्य अष्टाविंशतिशतयोः अष्टाविंशतिशतानाम्
सप्तमीअष्टाविंशतिशते अष्टाविंशतिशतयोः अष्टाविंशतिशतेषु

समास अष्टाविंशतिशत

अव्यय ॰अष्टाविंशतिशतम् ॰अष्टाविंशतिशतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria