Declension table of ?aṣṭāṅgasamanvāgatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭāṅgasamanvāgatā | aṣṭāṅgasamanvāgate | aṣṭāṅgasamanvāgatāḥ |
Vocative | aṣṭāṅgasamanvāgate | aṣṭāṅgasamanvāgate | aṣṭāṅgasamanvāgatāḥ |
Accusative | aṣṭāṅgasamanvāgatām | aṣṭāṅgasamanvāgate | aṣṭāṅgasamanvāgatāḥ |
Instrumental | aṣṭāṅgasamanvāgatayā | aṣṭāṅgasamanvāgatābhyām | aṣṭāṅgasamanvāgatābhiḥ |
Dative | aṣṭāṅgasamanvāgatāyai | aṣṭāṅgasamanvāgatābhyām | aṣṭāṅgasamanvāgatābhyaḥ |
Ablative | aṣṭāṅgasamanvāgatāyāḥ | aṣṭāṅgasamanvāgatābhyām | aṣṭāṅgasamanvāgatābhyaḥ |
Genitive | aṣṭāṅgasamanvāgatāyāḥ | aṣṭāṅgasamanvāgatayoḥ | aṣṭāṅgasamanvāgatānām |
Locative | aṣṭāṅgasamanvāgatāyām | aṣṭāṅgasamanvāgatayoḥ | aṣṭāṅgasamanvāgatāsu |