सुबन्तावली ?अष्टाङ्गसमन्वागता

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टाङ्गसमन्वागता अष्टाङ्गसमन्वागते अष्टाङ्गसमन्वागताः
सम्बोधनम्अष्टाङ्गसमन्वागते अष्टाङ्गसमन्वागते अष्टाङ्गसमन्वागताः
द्वितीयाअष्टाङ्गसमन्वागताम् अष्टाङ्गसमन्वागते अष्टाङ्गसमन्वागताः
तृतीयाअष्टाङ्गसमन्वागतया अष्टाङ्गसमन्वागताभ्याम् अष्टाङ्गसमन्वागताभिः
चतुर्थीअष्टाङ्गसमन्वागतायै अष्टाङ्गसमन्वागताभ्याम् अष्टाङ्गसमन्वागताभ्यः
पञ्चमीअष्टाङ्गसमन्वागतायाः अष्टाङ्गसमन्वागताभ्याम् अष्टाङ्गसमन्वागताभ्यः
षष्ठीअष्टाङ्गसमन्वागतायाः अष्टाङ्गसमन्वागतयोः अष्टाङ्गसमन्वागतानाम्
सप्तमीअष्टाङ्गसमन्वागतायाम् अष्टाङ्गसमन्वागतयोः अष्टाङ्गसमन्वागतासु

अव्यय ॰अष्टाङ्गसमन्वागतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria