सुबन्तावली ?अष्टादशवक्रिका

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टादशवक्रिका अष्टादशवक्रिके अष्टादशवक्रिकाः
सम्बोधनम्अष्टादशवक्रिके अष्टादशवक्रिके अष्टादशवक्रिकाः
द्वितीयाअष्टादशवक्रिकाम् अष्टादशवक्रिके अष्टादशवक्रिकाः
तृतीयाअष्टादशवक्रिकया अष्टादशवक्रिकाभ्याम् अष्टादशवक्रिकाभिः
चतुर्थीअष्टादशवक्रिकायै अष्टादशवक्रिकाभ्याम् अष्टादशवक्रिकाभ्यः
पञ्चमीअष्टादशवक्रिकायाः अष्टादशवक्रिकाभ्याम् अष्टादशवक्रिकाभ्यः
षष्ठीअष्टादशवक्रिकायाः अष्टादशवक्रिकयोः अष्टादशवक्रिकाणाम्
सप्तमीअष्टादशवक्रिकायाम् अष्टादशवक्रिकयोः अष्टादशवक्रिकासु

अव्यय ॰अष्टादशवक्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria