Declension table of ?aṣṭādaśavakrikā

Deva

FeminineSingularDualPlural
Nominativeaṣṭādaśavakrikā aṣṭādaśavakrike aṣṭādaśavakrikāḥ
Vocativeaṣṭādaśavakrike aṣṭādaśavakrike aṣṭādaśavakrikāḥ
Accusativeaṣṭādaśavakrikām aṣṭādaśavakrike aṣṭādaśavakrikāḥ
Instrumentalaṣṭādaśavakrikayā aṣṭādaśavakrikābhyām aṣṭādaśavakrikābhiḥ
Dativeaṣṭādaśavakrikāyai aṣṭādaśavakrikābhyām aṣṭādaśavakrikābhyaḥ
Ablativeaṣṭādaśavakrikāyāḥ aṣṭādaśavakrikābhyām aṣṭādaśavakrikābhyaḥ
Genitiveaṣṭādaśavakrikāyāḥ aṣṭādaśavakrikayoḥ aṣṭādaśavakrikāṇām
Locativeaṣṭādaśavakrikāyām aṣṭādaśavakrikayoḥ aṣṭādaśavakrikāsu

Adverb -aṣṭādaśavakrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria