Declension table of aṣṭādaśākṣaramantra

Deva

NeuterSingularDualPlural
Nominativeaṣṭādaśākṣaramantram aṣṭādaśākṣaramantre aṣṭādaśākṣaramantrāṇi
Vocativeaṣṭādaśākṣaramantra aṣṭādaśākṣaramantre aṣṭādaśākṣaramantrāṇi
Accusativeaṣṭādaśākṣaramantram aṣṭādaśākṣaramantre aṣṭādaśākṣaramantrāṇi
Instrumentalaṣṭādaśākṣaramantreṇa aṣṭādaśākṣaramantrābhyām aṣṭādaśākṣaramantraiḥ
Dativeaṣṭādaśākṣaramantrāya aṣṭādaśākṣaramantrābhyām aṣṭādaśākṣaramantrebhyaḥ
Ablativeaṣṭādaśākṣaramantrāt aṣṭādaśākṣaramantrābhyām aṣṭādaśākṣaramantrebhyaḥ
Genitiveaṣṭādaśākṣaramantrasya aṣṭādaśākṣaramantrayoḥ aṣṭādaśākṣaramantrāṇām
Locativeaṣṭādaśākṣaramantre aṣṭādaśākṣaramantrayoḥ aṣṭādaśākṣaramantreṣu

Compound aṣṭādaśākṣaramantra -

Adverb -aṣṭādaśākṣaramantram -aṣṭādaśākṣaramantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria