सुबन्तावली अष्टादशाक्षरमन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाअष्टादशाक्षरमन्त्रम् अष्टादशाक्षरमन्त्रे अष्टादशाक्षरमन्त्राणि
सम्बोधनम्अष्टादशाक्षरमन्त्र अष्टादशाक्षरमन्त्रे अष्टादशाक्षरमन्त्राणि
द्वितीयाअष्टादशाक्षरमन्त्रम् अष्टादशाक्षरमन्त्रे अष्टादशाक्षरमन्त्राणि
तृतीयाअष्टादशाक्षरमन्त्रेण अष्टादशाक्षरमन्त्राभ्याम् अष्टादशाक्षरमन्त्रैः
चतुर्थीअष्टादशाक्षरमन्त्राय अष्टादशाक्षरमन्त्राभ्याम् अष्टादशाक्षरमन्त्रेभ्यः
पञ्चमीअष्टादशाक्षरमन्त्रात् अष्टादशाक्षरमन्त्राभ्याम् अष्टादशाक्षरमन्त्रेभ्यः
षष्ठीअष्टादशाक्षरमन्त्रस्य अष्टादशाक्षरमन्त्रयोः अष्टादशाक्षरमन्त्राणाम्
सप्तमीअष्टादशाक्षरमन्त्रे अष्टादशाक्षरमन्त्रयोः अष्टादशाक्षरमन्त्रेषु

समास अष्टादशाक्षरमन्त्र

अव्यय ॰अष्टादशाक्षरमन्त्रम् ॰अष्टादशाक्षरमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria