Declension table of aṇiṣṭha

Deva

MasculineSingularDualPlural
Nominativeaṇiṣṭhaḥ aṇiṣṭhau aṇiṣṭhāḥ
Vocativeaṇiṣṭha aṇiṣṭhau aṇiṣṭhāḥ
Accusativeaṇiṣṭham aṇiṣṭhau aṇiṣṭhān
Instrumentalaṇiṣṭhena aṇiṣṭhābhyām aṇiṣṭhaiḥ aṇiṣṭhebhiḥ
Dativeaṇiṣṭhāya aṇiṣṭhābhyām aṇiṣṭhebhyaḥ
Ablativeaṇiṣṭhāt aṇiṣṭhābhyām aṇiṣṭhebhyaḥ
Genitiveaṇiṣṭhasya aṇiṣṭhayoḥ aṇiṣṭhānām
Locativeaṇiṣṭhe aṇiṣṭhayoḥ aṇiṣṭheṣu

Compound aṇiṣṭha -

Adverb -aṇiṣṭham -aṇiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria