Declension table of ?aṇṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṇṭhiṣyantī aṇṭhiṣyantyau aṇṭhiṣyantyaḥ
Vocativeaṇṭhiṣyanti aṇṭhiṣyantyau aṇṭhiṣyantyaḥ
Accusativeaṇṭhiṣyantīm aṇṭhiṣyantyau aṇṭhiṣyantīḥ
Instrumentalaṇṭhiṣyantyā aṇṭhiṣyantībhyām aṇṭhiṣyantībhiḥ
Dativeaṇṭhiṣyantyai aṇṭhiṣyantībhyām aṇṭhiṣyantībhyaḥ
Ablativeaṇṭhiṣyantyāḥ aṇṭhiṣyantībhyām aṇṭhiṣyantībhyaḥ
Genitiveaṇṭhiṣyantyāḥ aṇṭhiṣyantyoḥ aṇṭhiṣyantīnām
Locativeaṇṭhiṣyantyām aṇṭhiṣyantyoḥ aṇṭhiṣyantīṣu

Compound aṇṭhiṣyanti - aṇṭhiṣyantī -

Adverb -aṇṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria