सुबन्तावली ?अण्ठिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअण्ठिष्यन्ती अण्ठिष्यन्त्यौ अण्ठिष्यन्त्यः
सम्बोधनम्अण्ठिष्यन्ति अण्ठिष्यन्त्यौ अण्ठिष्यन्त्यः
द्वितीयाअण्ठिष्यन्तीम् अण्ठिष्यन्त्यौ अण्ठिष्यन्तीः
तृतीयाअण्ठिष्यन्त्या अण्ठिष्यन्तीभ्याम् अण्ठिष्यन्तीभिः
चतुर्थीअण्ठिष्यन्त्यै अण्ठिष्यन्तीभ्याम् अण्ठिष्यन्तीभ्यः
पञ्चमीअण्ठिष्यन्त्याः अण्ठिष्यन्तीभ्याम् अण्ठिष्यन्तीभ्यः
षष्ठीअण्ठिष्यन्त्याः अण्ठिष्यन्त्योः अण्ठिष्यन्तीनाम्
सप्तमीअण्ठिष्यन्त्याम् अण्ठिष्यन्त्योः अण्ठिष्यन्तीषु

समास अण्ठिष्यन्ति अण्ठिष्यन्ती

अव्यय ॰अण्ठिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria