Declension table of ?añjayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeañjayiṣyantī añjayiṣyantyau añjayiṣyantyaḥ
Vocativeañjayiṣyanti añjayiṣyantyau añjayiṣyantyaḥ
Accusativeañjayiṣyantīm añjayiṣyantyau añjayiṣyantīḥ
Instrumentalañjayiṣyantyā añjayiṣyantībhyām añjayiṣyantībhiḥ
Dativeañjayiṣyantyai añjayiṣyantībhyām añjayiṣyantībhyaḥ
Ablativeañjayiṣyantyāḥ añjayiṣyantībhyām añjayiṣyantībhyaḥ
Genitiveañjayiṣyantyāḥ añjayiṣyantyoḥ añjayiṣyantīnām
Locativeañjayiṣyantyām añjayiṣyantyoḥ añjayiṣyantīṣu

Compound añjayiṣyanti - añjayiṣyantī -

Adverb -añjayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria