सुबन्तावली ?अञ्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअञ्जयिष्यन्ती अञ्जयिष्यन्त्यौ अञ्जयिष्यन्त्यः
सम्बोधनम्अञ्जयिष्यन्ति अञ्जयिष्यन्त्यौ अञ्जयिष्यन्त्यः
द्वितीयाअञ्जयिष्यन्तीम् अञ्जयिष्यन्त्यौ अञ्जयिष्यन्तीः
तृतीयाअञ्जयिष्यन्त्या अञ्जयिष्यन्तीभ्याम् अञ्जयिष्यन्तीभिः
चतुर्थीअञ्जयिष्यन्त्यै अञ्जयिष्यन्तीभ्याम् अञ्जयिष्यन्तीभ्यः
पञ्चमीअञ्जयिष्यन्त्याः अञ्जयिष्यन्तीभ्याम् अञ्जयिष्यन्तीभ्यः
षष्ठीअञ्जयिष्यन्त्याः अञ्जयिष्यन्त्योः अञ्जयिष्यन्तीनाम्
सप्तमीअञ्जयिष्यन्त्याम् अञ्जयिष्यन्त्योः अञ्जयिष्यन्तीषु

समास अञ्जयिष्यन्ति अञ्जयिष्यन्ती

अव्यय ॰अञ्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria