Declension table of ?añciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeañciṣyamāṇaḥ añciṣyamāṇau añciṣyamāṇāḥ
Vocativeañciṣyamāṇa añciṣyamāṇau añciṣyamāṇāḥ
Accusativeañciṣyamāṇam añciṣyamāṇau añciṣyamāṇān
Instrumentalañciṣyamāṇena añciṣyamāṇābhyām añciṣyamāṇaiḥ añciṣyamāṇebhiḥ
Dativeañciṣyamāṇāya añciṣyamāṇābhyām añciṣyamāṇebhyaḥ
Ablativeañciṣyamāṇāt añciṣyamāṇābhyām añciṣyamāṇebhyaḥ
Genitiveañciṣyamāṇasya añciṣyamāṇayoḥ añciṣyamāṇānām
Locativeañciṣyamāṇe añciṣyamāṇayoḥ añciṣyamāṇeṣu

Compound añciṣyamāṇa -

Adverb -añciṣyamāṇam -añciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria