सुबन्तावली ?अञ्चिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअञ्चिष्यमाणः अञ्चिष्यमाणौ अञ्चिष्यमाणाः
सम्बोधनम्अञ्चिष्यमाण अञ्चिष्यमाणौ अञ्चिष्यमाणाः
द्वितीयाअञ्चिष्यमाणम् अञ्चिष्यमाणौ अञ्चिष्यमाणान्
तृतीयाअञ्चिष्यमाणेन अञ्चिष्यमाणाभ्याम् अञ्चिष्यमाणैः अञ्चिष्यमाणेभिः
चतुर्थीअञ्चिष्यमाणाय अञ्चिष्यमाणाभ्याम् अञ्चिष्यमाणेभ्यः
पञ्चमीअञ्चिष्यमाणात् अञ्चिष्यमाणाभ्याम् अञ्चिष्यमाणेभ्यः
षष्ठीअञ्चिष्यमाणस्य अञ्चिष्यमाणयोः अञ्चिष्यमाणानाम्
सप्तमीअञ्चिष्यमाणे अञ्चिष्यमाणयोः अञ्चिष्यमाणेषु

समास अञ्चिष्यमाण

अव्यय ॰अञ्चिष्यमाणम् ॰अञ्चिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria