Declension table of ṭoḍarānanda

Deva

MasculineSingularDualPlural
Nominativeṭoḍarānandaḥ ṭoḍarānandau ṭoḍarānandāḥ
Vocativeṭoḍarānanda ṭoḍarānandau ṭoḍarānandāḥ
Accusativeṭoḍarānandam ṭoḍarānandau ṭoḍarānandān
Instrumentalṭoḍarānandena ṭoḍarānandābhyām ṭoḍarānandaiḥ ṭoḍarānandebhiḥ
Dativeṭoḍarānandāya ṭoḍarānandābhyām ṭoḍarānandebhyaḥ
Ablativeṭoḍarānandāt ṭoḍarānandābhyām ṭoḍarānandebhyaḥ
Genitiveṭoḍarānandasya ṭoḍarānandayoḥ ṭoḍarānandānām
Locativeṭoḍarānande ṭoḍarānandayoḥ ṭoḍarānandeṣu

Compound ṭoḍarānanda -

Adverb -ṭoḍarānandam -ṭoḍarānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria