Declension table of ṭippaṇa

Deva

MasculineSingularDualPlural
Nominativeṭippaṇaḥ ṭippaṇau ṭippaṇāḥ
Vocativeṭippaṇa ṭippaṇau ṭippaṇāḥ
Accusativeṭippaṇam ṭippaṇau ṭippaṇān
Instrumentalṭippaṇena ṭippaṇābhyām ṭippaṇaiḥ ṭippaṇebhiḥ
Dativeṭippaṇāya ṭippaṇābhyām ṭippaṇebhyaḥ
Ablativeṭippaṇāt ṭippaṇābhyām ṭippaṇebhyaḥ
Genitiveṭippaṇasya ṭippaṇayoḥ ṭippaṇānām
Locativeṭippaṇe ṭippaṇayoḥ ṭippaṇeṣu

Compound ṭippaṇa -

Adverb -ṭippaṇam -ṭippaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria