Declension table of ṭīkācārya

Deva

MasculineSingularDualPlural
Nominativeṭīkācāryaḥ ṭīkācāryau ṭīkācāryāḥ
Vocativeṭīkācārya ṭīkācāryau ṭīkācāryāḥ
Accusativeṭīkācāryam ṭīkācāryau ṭīkācāryān
Instrumentalṭīkācāryeṇa ṭīkācāryābhyām ṭīkācāryaiḥ ṭīkācāryebhiḥ
Dativeṭīkācāryāya ṭīkācāryābhyām ṭīkācāryebhyaḥ
Ablativeṭīkācāryāt ṭīkācāryābhyām ṭīkācāryebhyaḥ
Genitiveṭīkācāryasya ṭīkācāryayoḥ ṭīkācāryāṇām
Locativeṭīkācārye ṭīkācāryayoḥ ṭīkācāryeṣu

Compound ṭīkācārya -

Adverb -ṭīkācāryam -ṭīkācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria