Declension table of ṭiṭṭibha

Deva

MasculineSingularDualPlural
Nominativeṭiṭṭibhaḥ ṭiṭṭibhau ṭiṭṭibhāḥ
Vocativeṭiṭṭibha ṭiṭṭibhau ṭiṭṭibhāḥ
Accusativeṭiṭṭibham ṭiṭṭibhau ṭiṭṭibhān
Instrumentalṭiṭṭibhena ṭiṭṭibhābhyām ṭiṭṭibhaiḥ ṭiṭṭibhebhiḥ
Dativeṭiṭṭibhāya ṭiṭṭibhābhyām ṭiṭṭibhebhyaḥ
Ablativeṭiṭṭibhāt ṭiṭṭibhābhyām ṭiṭṭibhebhyaḥ
Genitiveṭiṭṭibhasya ṭiṭṭibhayoḥ ṭiṭṭibhānām
Locativeṭiṭṭibhe ṭiṭṭibhayoḥ ṭiṭṭibheṣu

Compound ṭiṭṭibha -

Adverb -ṭiṭṭibham -ṭiṭṭibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria