Declension table of ṭavarga

Deva

MasculineSingularDualPlural
Nominativeṭavargaḥ ṭavargau ṭavargāḥ
Vocativeṭavarga ṭavargau ṭavargāḥ
Accusativeṭavargam ṭavargau ṭavargān
Instrumentalṭavargeṇa ṭavargābhyām ṭavargaiḥ ṭavargebhiḥ
Dativeṭavargāya ṭavargābhyām ṭavargebhyaḥ
Ablativeṭavargāt ṭavargābhyām ṭavargebhyaḥ
Genitiveṭavargasya ṭavargayoḥ ṭavargāṇām
Locativeṭavarge ṭavargayoḥ ṭavargeṣu

Compound ṭavarga -

Adverb -ṭavargam -ṭavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria