Declension table of ṭāṅka

Deva

NeuterSingularDualPlural
Nominativeṭāṅkam ṭāṅke ṭāṅkāni
Vocativeṭāṅka ṭāṅke ṭāṅkāni
Accusativeṭāṅkam ṭāṅke ṭāṅkāni
Instrumentalṭāṅkena ṭāṅkābhyām ṭāṅkaiḥ
Dativeṭāṅkāya ṭāṅkābhyām ṭāṅkebhyaḥ
Ablativeṭāṅkāt ṭāṅkābhyām ṭāṅkebhyaḥ
Genitiveṭāṅkasya ṭāṅkayoḥ ṭāṅkānām
Locativeṭāṅke ṭāṅkayoḥ ṭāṅkeṣu

Compound ṭāṅka -

Adverb -ṭāṅkam -ṭāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria