Declension table of ṭaṅkāra

Deva

MasculineSingularDualPlural
Nominativeṭaṅkāraḥ ṭaṅkārau ṭaṅkārāḥ
Vocativeṭaṅkāra ṭaṅkārau ṭaṅkārāḥ
Accusativeṭaṅkāram ṭaṅkārau ṭaṅkārān
Instrumentalṭaṅkāreṇa ṭaṅkārābhyām ṭaṅkāraiḥ ṭaṅkārebhiḥ
Dativeṭaṅkārāya ṭaṅkārābhyām ṭaṅkārebhyaḥ
Ablativeṭaṅkārāt ṭaṅkārābhyām ṭaṅkārebhyaḥ
Genitiveṭaṅkārasya ṭaṅkārayoḥ ṭaṅkārāṇām
Locativeṭaṅkāre ṭaṅkārayoḥ ṭaṅkāreṣu

Compound ṭaṅkāra -

Adverb -ṭaṅkāram -ṭaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria