Declension table of ?ṣvakkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeṣvakkiṣyamāṇaḥ ṣvakkiṣyamāṇau ṣvakkiṣyamāṇāḥ
Vocativeṣvakkiṣyamāṇa ṣvakkiṣyamāṇau ṣvakkiṣyamāṇāḥ
Accusativeṣvakkiṣyamāṇam ṣvakkiṣyamāṇau ṣvakkiṣyamāṇān
Instrumentalṣvakkiṣyamāṇena ṣvakkiṣyamāṇābhyām ṣvakkiṣyamāṇaiḥ ṣvakkiṣyamāṇebhiḥ
Dativeṣvakkiṣyamāṇāya ṣvakkiṣyamāṇābhyām ṣvakkiṣyamāṇebhyaḥ
Ablativeṣvakkiṣyamāṇāt ṣvakkiṣyamāṇābhyām ṣvakkiṣyamāṇebhyaḥ
Genitiveṣvakkiṣyamāṇasya ṣvakkiṣyamāṇayoḥ ṣvakkiṣyamāṇānām
Locativeṣvakkiṣyamāṇe ṣvakkiṣyamāṇayoḥ ṣvakkiṣyamāṇeṣu

Compound ṣvakkiṣyamāṇa -

Adverb -ṣvakkiṣyamāṇam -ṣvakkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria