सुबन्तावली ?ष्वक्किष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाष्वक्किष्यमाणः ष्वक्किष्यमाणौ ष्वक्किष्यमाणाः
सम्बोधनम्ष्वक्किष्यमाण ष्वक्किष्यमाणौ ष्वक्किष्यमाणाः
द्वितीयाष्वक्किष्यमाणम् ष्वक्किष्यमाणौ ष्वक्किष्यमाणान्
तृतीयाष्वक्किष्यमाणेन ष्वक्किष्यमाणाभ्याम् ष्वक्किष्यमाणैः ष्वक्किष्यमाणेभिः
चतुर्थीष्वक्किष्यमाणाय ष्वक्किष्यमाणाभ्याम् ष्वक्किष्यमाणेभ्यः
पञ्चमीष्वक्किष्यमाणात् ष्वक्किष्यमाणाभ्याम् ष्वक्किष्यमाणेभ्यः
षष्ठीष्वक्किष्यमाणस्य ष्वक्किष्यमाणयोः ष्वक्किष्यमाणानाम्
सप्तमीष्वक्किष्यमाणे ष्वक्किष्यमाणयोः ष्वक्किष्यमाणेषु

समास ष्वक्किष्यमाण

अव्यय ॰ष्वक्किष्यमाणम् ॰ष्वक्किष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria