Declension table of ?ṣaṭcatvāriṃśī

Deva

FeminineSingularDualPlural
Nominativeṣaṭcatvāriṃśī ṣaṭcatvāriṃśyau ṣaṭcatvāriṃśyaḥ
Vocativeṣaṭcatvāriṃśi ṣaṭcatvāriṃśyau ṣaṭcatvāriṃśyaḥ
Accusativeṣaṭcatvāriṃśīm ṣaṭcatvāriṃśyau ṣaṭcatvāriṃśīḥ
Instrumentalṣaṭcatvāriṃśyā ṣaṭcatvāriṃśībhyām ṣaṭcatvāriṃśībhiḥ
Dativeṣaṭcatvāriṃśyai ṣaṭcatvāriṃśībhyām ṣaṭcatvāriṃśībhyaḥ
Ablativeṣaṭcatvāriṃśyāḥ ṣaṭcatvāriṃśībhyām ṣaṭcatvāriṃśībhyaḥ
Genitiveṣaṭcatvāriṃśyāḥ ṣaṭcatvāriṃśyoḥ ṣaṭcatvāriṃśīnām
Locativeṣaṭcatvāriṃśyām ṣaṭcatvāriṃśyoḥ ṣaṭcatvāriṃśīṣu

Compound ṣaṭcatvāriṃśi - ṣaṭcatvāriṃśī -

Adverb -ṣaṭcatvāriṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria