सुबन्तावली ?षट्चत्वारिंशी

Roma

स्त्रीएकद्विबहु
प्रथमाषट्चत्वारिंशी षट्चत्वारिंश्यौ षट्चत्वारिंश्यः
सम्बोधनम्षट्चत्वारिंशि षट्चत्वारिंश्यौ षट्चत्वारिंश्यः
द्वितीयाषट्चत्वारिंशीम् षट्चत्वारिंश्यौ षट्चत्वारिंशीः
तृतीयाषट्चत्वारिंश्या षट्चत्वारिंशीभ्याम् षट्चत्वारिंशीभिः
चतुर्थीषट्चत्वारिंश्यै षट्चत्वारिंशीभ्याम् षट्चत्वारिंशीभ्यः
पञ्चमीषट्चत्वारिंश्याः षट्चत्वारिंशीभ्याम् षट्चत्वारिंशीभ्यः
षष्ठीषट्चत्वारिंश्याः षट्चत्वारिंश्योः षट्चत्वारिंशीनाम्
सप्तमीषट्चत्वारिंश्याम् षट्चत्वारिंश्योः षट्चत्वारिंशीषु

समास षट्चत्वारिंशि षट्चत्वारिंशी

अव्यय ॰षट्चत्वारिंशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria