Declension table of ṣaṇṇavati

Deva

FeminineSingularDualPlural
Nominativeṣaṇṇavatiḥ ṣaṇṇavatī ṣaṇṇavatayaḥ
Vocativeṣaṇṇavate ṣaṇṇavatī ṣaṇṇavatayaḥ
Accusativeṣaṇṇavatim ṣaṇṇavatī ṣaṇṇavatīḥ
Instrumentalṣaṇṇavatyā ṣaṇṇavatibhyām ṣaṇṇavatibhiḥ
Dativeṣaṇṇavatyai ṣaṇṇavataye ṣaṇṇavatibhyām ṣaṇṇavatibhyaḥ
Ablativeṣaṇṇavatyāḥ ṣaṇṇavateḥ ṣaṇṇavatibhyām ṣaṇṇavatibhyaḥ
Genitiveṣaṇṇavatyāḥ ṣaṇṇavateḥ ṣaṇṇavatyoḥ ṣaṇṇavatīnām
Locativeṣaṇṇavatyām ṣaṇṇavatau ṣaṇṇavatyoḥ ṣaṇṇavatiṣu

Compound ṣaṇṇavati -

Adverb -ṣaṇṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria