सुबन्तावली षण्णवति

Roma

स्त्रीएकद्विबहु
प्रथमाषण्णवतिः षण्णवती षण्णवतयः
सम्बोधनम्षण्णवते षण्णवती षण्णवतयः
द्वितीयाषण्णवतिम् षण्णवती षण्णवतीः
तृतीयाषण्णवत्या षण्णवतिभ्याम् षण्णवतिभिः
चतुर्थीषण्णवत्यै षण्णवतये षण्णवतिभ्याम् षण्णवतिभ्यः
पञ्चमीषण्णवत्याः षण्णवतेः षण्णवतिभ्याम् षण्णवतिभ्यः
षष्ठीषण्णवत्याः षण्णवतेः षण्णवत्योः षण्णवतीनाम्
सप्तमीषण्णवत्याम् षण्णवतौ षण्णवत्योः षण्णवतिषु

समास षण्णवति

अव्यय ॰षण्णवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria