Declension table of ṣaḍbhujagaurāṅga

Deva

MasculineSingularDualPlural
Nominativeṣaḍbhujagaurāṅgaḥ ṣaḍbhujagaurāṅgau ṣaḍbhujagaurāṅgāḥ
Vocativeṣaḍbhujagaurāṅga ṣaḍbhujagaurāṅgau ṣaḍbhujagaurāṅgāḥ
Accusativeṣaḍbhujagaurāṅgam ṣaḍbhujagaurāṅgau ṣaḍbhujagaurāṅgān
Instrumentalṣaḍbhujagaurāṅgeṇa ṣaḍbhujagaurāṅgābhyām ṣaḍbhujagaurāṅgaiḥ ṣaḍbhujagaurāṅgebhiḥ
Dativeṣaḍbhujagaurāṅgāya ṣaḍbhujagaurāṅgābhyām ṣaḍbhujagaurāṅgebhyaḥ
Ablativeṣaḍbhujagaurāṅgāt ṣaḍbhujagaurāṅgābhyām ṣaḍbhujagaurāṅgebhyaḥ
Genitiveṣaḍbhujagaurāṅgasya ṣaḍbhujagaurāṅgayoḥ ṣaḍbhujagaurāṅgāṇām
Locativeṣaḍbhujagaurāṅge ṣaḍbhujagaurāṅgayoḥ ṣaḍbhujagaurāṅgeṣu

Compound ṣaḍbhujagaurāṅga -

Adverb -ṣaḍbhujagaurāṅgam -ṣaḍbhujagaurāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria